Shardiya Navratri 2022: Durga Stuti recitation, every wish will be fulfilled

0
19

Shardiya Navratri 2022: Durga Stuti recitation, every wish will be fulfilled

Shardiya Navratri begins from the Pratipada date of Shukla Paksha in the month of Ashwin. This year, this holy festival of Shakti Sadhana is starting from 26 September, which will be celebrated till 04 October.

At the same time, this festival will end with Vijayadashami on 05 October. Shardiya Navratri has a lot of importance in Hinduism. This festival is celebrated with great pomp all over India. For the entire nine days of Navratri, nine forms of Goddess Durga are worshiped as Shailputri, Brahmacharini, Chandraghanta, Kushmanda, Skandmata, Katyayani, Kalratri, Mahagauri and Siddhidatri Devi. The days of Navratri are considered very special for the fulfillment of wishes. On the nine days of Navratri, devotees worship Goddess Rani in a ritualistic manner. Along with this, different measures are also taken to please Mother Ambe. Here Maa Durga is being praised, through which you can please Mata Rani.

Durga Stuti

Durga Vishwaampi Prasid Parame Sristyadikaryatraye
Bramhadyaah purusastrayo nijagunaisvatsvechhaya kalpitah.
No te kolapi cha kalpakotra bhuvane vidyeta matryah
Kah shaktah parvarnitum tav gunalloke bhaveddurgaman 1

Tvamaradhya Harinihatya Samare Daityan Rane Durjayan
Trailokyam paripati shambhurpi te dhritva padam vakshasi.
Trailokyakshaykaram sampibadyatkalkootam vim
Kinte va charitam vayam trijagatam broomah parityambike 2

Ya Punah Paramasya Dehin Ih Svyairgunairmayya
Dehakhyapi chidatmikapi cha parispadadishakti: para.
tvanmayaparimohitastanubhrto yamev body
Bhedgyanavashadvadanti purushyam tasai namasteambike 3

stripunstvapramukhairupadhinichayarhinam param brahma yat
Tattoo or first babhuva jagatam srtau siृrksha swayam.
Sa Shakti: Paramapi yach sambhunmurtidvayam shakti-
sthvanmayamayev ten hi param brahmapi shaktyatakam 4

Toyotham karkadikam jalmayam drishva yat nischayya-
Stoytven bhavedgraho-pyabhimatam facts and dhruvam.
brahmotham sakalam vilokya manasa shaktyatakam brahma ta-
Chakktitven vikritah purushdhih param para brahmani. 5

Shatchkreshu lasanti ye tanumtam brahmadayah shatshiva-
He is ste preta bhavadashrayacha parameshtvam samayanti.
Tasmadishvarta shive nahi shive tvayev vishwambike
Tvam devi tridashikavanditpade durge prasidasva nah 6
, Iti shrimahabhagwate mahapurane vedaih krita durgstutih samprana.

दुर्गा स्तुति पाठ

दुर्गे विश्वमपि प्रसीद परमे सृष्ट्यादिकार्यत्रये
ब्रम्हाद्याः पुरुषास्त्रयो निजगुणैस्त्वत्स्वेच्छया कल्पिताः ।
नो ते कोఽपि च कल्पकोఽत्र भुवने विद्येत मातर्यतः
कः शक्तः परिवर्णितुं तव गुणॉंल्लोके भवेद्दुर्गमान् ॥ १ ॥

त्वामाराध्य हरिर्निहत्य समरे दैत्यान् रणे दुर्जयान्
त्रैलोक्यं परिपाति शम्भुरपि ते धृत्वा पदं वक्षसि ।
त्रैलोक्यक्षयकारकं समपिबद्यत्कालकूटं विषं
किं ते वा चरितं वयं त्रिजगतां ब्रूमः परित्र्यम्बिके ॥ २ ॥

या पुंसः परमस्य देहिन इह स्वीयैर्गुणैर्मायया
देहाख्यापि चिदात्मिकापि च परिस्पन्दादिशक्तिः परा ।
त्वन्मायापरिमोहितास्तनुभृतो यामेव देहास्थिता
भेदज्ञानवशाद्वदन्ति पुरुषं तस्यै नमस्तेఽम्बिके ॥ ३ ॥

स्त्रीपुंस्त्वप्रमुखैरुपाधिनिचयैर्हीनं परं ब्रह्म यत्
त्वत्तो या प्रथमं बभूव जगतां सृष्टौ सिसृक्षा स्वयम् ।
सा शक्तिः परमाఽपि यच्च समभून्मूर्तिद्वयं शक्तित-
स्त्वन्मायामयमेव तेन हि परं ब्रह्मापि शक्त्यात्मकम् ॥ ४ ॥

तोयोत्थं करकादिकं जलमयं दृष्ट्वा यथा निश्चय-
स्तोयत्वेन भवेद्ग्रहोఽप्यभिमतां तथ्यं तथैव ध्रुवम् ।
ब्रह्मोत्थं सकलं विलोक्य मनसा शक्त्यात्मकं ब्रह्म त-
च्छक्तित्वेन विनिश्चितः पुरुषधीः पारं परा ब्रह्मणि ॥ ५ ॥

षट्चक्रेषु लसन्ति ये तनुमतां ब्रह्मादयः षट्शिवा-
स्ते प्रेता भवदाश्रयाच्च परमेशत्वं समायान्ति हि ।
तस्मादीश्वरता शिवे नहि शिवे त्वय्येव विश्वाम्बिके
त्वं देवि त्रिदशैकवन्दितपदे दुर्गे प्रसीदस्व नः ॥ ६ ॥
॥ इति श्रीमहाभागवते महापुराणे वेदैः कृता दुर्गास्तुतिः सम्पूर्णा ॥ PLC/GT

LEAVE A REPLY

Please enter your comment!
Please enter your name here